viernes, 13 de abril de 2007

GVY: Trailokyamohanakaaliikavacham

त्रैलोक्यमोहनकालीकवचम् श्रीगणेशाय नमः
श्रीदेव्युवाच देवदेवमहादेव संसारप्रीतिकारकः सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम्
1
श्रीशिव उवाच श्रृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम्
2
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः बभूवकमलानाथो विभुब्रह्मा प्रजापति
3
शचीस्वामीदेवनाथो यमोपिधर्मनायकः त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया
4
दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः
5
अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः वागीश्वरः सुराचार्यो गुरुः कविः
6
एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये तस्यास्तु कवचं दिव्यं मातृजारं विभावय
7
अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः\,अनुष्टुप् छन्दः\, श्मशानकाली देवता\,धर्मार्थकाममोक्षार्थे जपे विनियोगः ललाटं पातु चक्रीं मे हरेणाराधितं सदा नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा
8
क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा
9
क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु
10
दन्तपङ्क्ति सदा पातु OM क्रीं हूँ ह्रीं स्वाहा मम भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता
11
ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं हूँ हूँह्रीं ह्रीं मम सर्वसिद्धिप्रदायिका
12
कण्ठं पातु महाकाली OM क्रीं ह्रीं मे स्वाहामम चन्द्रेणाराधिता चतुर्वर्गफलप्रदा
13
हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहासौख्यदा मोक्षदा काली वरुणेनैवसेविता
14
OM क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता
15
ऐं ह्रीं OM ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु वायुनोपासिताकाली यशोबल सुखप्रदा
16
क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम सर्वसिद्धिप्रदा काली गणनाथेन सेविता
17
क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा
18
लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं शुक्रेणराधिता काली त्रैलोक्यजयदायिनी
19
पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा धरया सेविता विद्या सर्वरत्न प्रदायिनी
20
पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा द्वादशीचमहाविद्या राघवेणार्चिता सदा
21
जानुनी पातु OM क्रीं क्रीं दक्षिणे कालिके स्वाहा एकादशी महाविद्या मेघनादेन सेविता
22
क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेवतुद्वादशीच महाविद्या प्रह्लादेनचसेविता
23
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीःपातु मे द्वादशीकाली क्षेत्रपालेन सेविता
24
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहाच नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी
25
क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिकेक्रीं क्रीं क्रीं मम पृष्ठे सदा पातु षोडशी परमेश्वरी
26
क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके
27
क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु
28
द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता
29
सूर्यवंशेन सोमेन रामेणजग्निना जयन्ते न सुमन्ते न बलिनानारदेन च
30
बिभीषणेनबाणेन भृगुणाकश्यपेन च कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च
31
मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया ऋष्यश्रृङ्गेन कर्णेन भारद्वाजेन संयुता
32
सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता
33
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा
34
नीला घना बलाका च मात्रा मुद्रामितापि च एताः सर्वा खड्गधरा मुण्डमाला विभूषणा
35
हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा
36
माहेश्वरी पातु याम्ये चामुण्डा नैऋते सदा कौमारी वारुणे पातु वायव्ये अपराजिता
37
वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका
38
जलेस्थले च पाताले शयने भोजनेगृहेराजस्थाने कानने च विवादे मरणे रणे
39
पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा शवासने श्मशाने वा शून्यागारे चतुष्पथे
40
यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका नक्षत्र तिथि वारेषु योगं करणयोरपि
41
मासे पक्षे वत्सरे च दण्डेयामेनिमेषके दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका
42
सर्वत्र कालिका पातु कालिका पातु सर्वदा सकृद्यः श्रृणुयानित्यं कवचं शिव निर्मितम्
43
सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम्
44
यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः
45
कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः कवित्वे व्यास सदृशो गणेशवच्छतीधरः
46
कामदेव समोरूपे वायुतुल्यः पराक्रमे महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः 47
बृहस्पतिसमोधीमां जरामृत्युविवर्जितः सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः
48
अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः यो देहे कुरुते नित्यं कवचं देवदुर्लभम्
49
न शोकोनभय क्लेशो न रोगोन पराजयः धनहानिर्विषादोय परिवारोभवेन्नहि
50
सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनं ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः
51
तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः
52
सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् तद्देहं न दहेदग्नि न तापयतिभास्करः
53
न शोषयति वातोपि न क्लेदं कुरुतेपयः पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी
54
जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत्
55
राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत्
56
काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि
57
तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः स्वामिनो वल्लभासापि धनधान्य सुतान्विता
58
इदं कवचमज्ञात्वा यो जपेत्कालिकामनुं ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति
59
पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् इहलोके भवेद्दुःखी परे च नरकं व्रजेत्
60
गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने
61
य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत्
62
इति श्रीरुद्रयामले देवीशङ्कर संवादेत्रैलोक्यमोहनं नाम कवचं सम्पूर्णम्

No hay comentarios: