miércoles, 11 de abril de 2007

GVY: Shri Bhavani Kavacham


श्रीभवानीकवचम्


श्रीगणेशाय नमः श्री पार्वत्युवाच भगवन् सर्वमाख्यातं मन्{}त्रं यन्{}त्रं शुभ प्रदम् भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव

1

ईश्वर उवाच गुह्याद्{}गुह्यतरं गोप्यं भवान्याः सर्वकामदम् कवचं मोहनं देवि गुरुभक्{}त्या प्रकाशितम्

2

राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् गुरु भक्{}ताय दातव्यमन्यथा सिद्धिदं नहि

3

OM अस्य श्रीभवानी कवचस्य सदाशिव ऋषिरनुष्टुप छन्दः\,मम सर्वकामना सिद्धयर्थे श्रीभवानी त्रैलोक्यमोहनकवचपाठे विनियोगःपद्मबीजाशिरः पातु ललाटे पञ्चमीपरा नेत्रे काम प्रदा पातु मुखं भुवन सुन्दरी

4

नासिकां नारसिंही च जिह्वां ज्वालामुखी तथा श्रोत्रे च जगतां धात्री करौ सा विन्ध्यवासिनी

5

स्तनौ च कामकामा च पातु देवी सदाशुचिः उदरं मोहदमनी कण्डली नाभमण्डलम्

6

पार्श्वं पृष्ठकटी गुह्यस्थाननिवासिनी ऊरू मे हिङ्गुला चैव जानुनी कमठा तथा

7

पादौ विघ्नविनाशा च अङ्गुलीः पृथिवी तथा रक्ष\-रक्ष महामाये पद्मे पद्मालये शिवे

8

वाञ्छितं पूरयित्वा तु भवानी पातु सर्वदा य इदं कवचं देव्या जानाति सच मन्{}त्रवित्

9

राजद्वारे श्मशाने च भूतप्रेतोपचारिके बन्धने च महादुःखे पठेच्छत्रुसमागमे

10

स्मरणात्कवचस्यास्य निर्भयो जायते नरः प्रयोगमुपचारस्य भवान्याः कर्तुमिच्छति

11

कवचं प्रपठेदादौ ततः सिद्धिमवाप्नुयात् भूर्जपत्रे लिखित्वा तु कवचं यस्तुधारयेत्

12

देहे च यत्र कुत्रापि सर्व सिद्धिर्भवेन्नरः शस्त्रास्त्रस्य भयं नैव भूतादि भयनाशनम्

13

गुरु भक्{}तिं समासाद्य भवान्यास्तवनं कुरु सहस्र नाम पठने कवचं प्रथमं गुरु

14

नन्दिने कथितं देवि तवाग्रे च प्रकाशितम् सागन्ता जायते देवि नान्यथा गिरिनन्दिनि

15

इदं कवचमज्ञात्वा भवानीं स्तौतियो नरः कल्प कोटि शतेनापि नभवेत्सिद्धिदायिनी

16

इति श्रीभवानी त्रैलोक्यमोहनकवचं सम्पूर्णम्

No hay comentarios: