viernes, 13 de abril de 2007

GVY: Gayatri kavacham



श्रीगणेशाय नमः

याज्ञवल्क्य उवाच

स्वामिन् सर्वजगन्{}नाथ संशयोऽस्ति महान्मम

चतुःषष्ठिकलानां च पातकानां च तद्वद

मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत्

देहश्च देवतारूपो मन्{}त्ररूपो विशेषतः

ब्रह्मोवाच क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम्


OM अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामाऽथर्वाणि छन्दांसि

परब्रह्मस्वरूपिणी गायत्री देवता

भूः बीजम्

भुवः शक्तिः

स्वः कीलकम्

श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः

OM भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः

OM भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा

OM भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट्

OM भूर्भुवः स्वः धीमहीति कवचाय हुम्

OM भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट्

OM भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् अथ ध्यानम् मुक्{}ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै\-र्युक्{}तामिन्दुनिबद्धरत्{}नमुकुटां तत्त्वार्थवर्णात्मिकाम् गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणंशंख, चक्रमथारविन्दुयुगलं हस्तैर्वहन्तीं भजे

OM गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ब्रह्मविद्या तु मे पश्चादुत्तरे मां सरस्वती

1

पावकीं च दिशं रक्षेत्पावकोज्ज्वलशालिनी यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी

2

पावमानीं दिशं रक्षेत्पवमानविलासिनी दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी

3

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा एवं दश दिशो रक्षेत्सर्वतो भुवनेश्वरी

4

तत्पदं पातु मे पादौ जंघे मे सवितुः पदम् वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च

5

देवस्य मे तु हृदयं धीमहीति गलं तथा धियो मे पातु जिह्वायां यः पदं पातु लोचने

6

ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् तद्वर्णः पातु मूर्द्धानं सकारः पातु भालकम्

7

चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः नासापुटे वकारो मे रेकारस्तु कपोलयोः

8

णिकारस्त्वधरोष्ठे च यंकारस्त्वधरोष्ठके आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा

9

देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः स्यकारो दक्षिणं हस्तं धीकारो वामहस्तके

10

मकारो हृदयं रक्षेद्धिकारो जठरं तथा धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम्

11

गुह्यं रक्षतु योकार ऊरु मे नः पदाक्षरम् प्रकारो जानुनी रक्षेच्चोकारो जंघदेशयोः

12

दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा

13

सर्वतः सर्वदा पातु आपोज्योतीति षोडशी इदं तु कवचं दिव्यं बाधाशतविनाशकम्

14

चतुःषष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् जपारम्भे च हृदयं जपान्ते कवचं पठेत्

15

स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति

16

इति श्रीमद्वसिष्ठसंहितायां गायत्रीकवचं सम्पूर्णम्






No hay comentarios: