viernes, 13 de abril de 2007

GVY: Brahmandamohanakyam Durga kavacha

ब्रह्माण्डमोहनाख्यं दुर्गाकवचम्
श्रीगणेशाय नमः
नारद उवाच
भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद
1
नारायण उवाच
श्रृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा
2
ब्रह्मणा कथितं पूर्वं धर्माय जान्हवीतटे धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा
3
त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा ममोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात्
4
सञ्जहार रक्तबीजं यद्धृत्वा भद्रकालिका यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम्
5
यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः
6
OM दुर्गेति चतुर्थ्यंतः स्वाहान्तो मे शिरोऽवतु मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः
7
विचारो नास्ति वेदे च ग्रहणेऽस्य मनोर्मुने मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः
8
मम वक्त्रं सदा पातु OM दुर्गायै नमोऽन्तकः OM दुर्गे इति कण्ठं तु मन्त्रः पातु सदा मम
9
OM ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा
10
ह्रीं मे वक्षस्थले पातु हं सं श्रीमिति सन्ततम् ऐं श्रीं ह्रीं पातु सर्वाङ्गं स्वप्ने जागरणे सदा
11
प्राच्यां मां पातु प्रकृतिः पातु वह्नौ च चण्डिका दक्षिणे भद्रकाली च नैऋत्यां च महेश्वरी
12
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया
13
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका इति ते कथितं वत्स कवचं च सुदुर्लभम्
14
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः
15
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः स्नाने च सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे
16
यत्फलं लभते लोकस्तदेतद्धारणे मुने पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम्
17
लोके च सिद्धकवचो नावसीदति सङ्कटे न तस्य मृत्युर्भवति जले वह्नौ विषे ज्वरे
18
जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धीश्वरीश्वरि यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम्
19
इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डान्तर्गतदुर्गाकवचम् सम्पूर्णम्

No hay comentarios: