viernes, 13 de abril de 2007

GVY: बगलामुखीवर्णकवच.

बगलामुखीवर्णकवच . बगलामुखीवर्णकवच
श्रीगणेशाय नमः
अस्यश्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः \,अनुष्टुप् छन्दः \, श्रीबगलामुखीदेवता \,
OM बीजं \, ह्लीं शक्तिः \, स्वाहा कीलकं \,
बगलाप्रसादसिद्ध्यर्थे जपे विनियोगः
अथ ध्यानम् जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम्
गदाभि घातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि
प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु बकारो भ्रूयुगं पातु गकारः पातु लोचने
1
लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् खीकारं पातु मे तालु सकारं चिबुकं तथा
2
वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः बाहू ष्टकारकः पातु करौ पातु नकारकः
3
स्तनौ वकारकः पातु चकारो हृदयं मम मकारः पातु मे नाभौ खकारो जठरं मम
4
कुक्षिं पकारकः पातु दकारः पातु मे कटिम् स्तकारो जघनं पातु भकारः पातु मे गुदं
5
गुह्यं यकारकः पातु जकारोऽवतु जानुनी उरू ह्वकारकः पातु गुल्फौ पातु ककारकः
6
पादौ लकारकः पातु यकारो स्छिति सर्वदा बुकारः पातु रोमाणि धिकाररस्तु त्वचं तथा
7
विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा प्राच्यां शकारकः पातु दक्षिणाशां यकारकः
8
वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु
9
ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु इतिते कथितं देवि दिव्यमङ्घपञ्जरम्
10
आयुरारोग्य सिद्ध्यर्थं महदैश्वर्यदायकम् लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत्
11
देवासुरपिशाचेभ्यो भयं तस्य नहि क्वचित् कर्मणेन सन्द्दर्शो त्रिषुलोकेशु सिद्ध्यते
12
महाभये राजे तु शतवारं पठेद्यहम् गृहे रणे विवादे च सर्वापत्ति विमुच्यते
13
एतत्कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते न तस्य सिध्यते मन्त्रः कल्पकोटिशतैरपि
14
इति श्री ईश्वरपार्वतिसंवादे बगलावर्णकवचं संपूर्णम्



No hay comentarios: