viernes, 13 de abril de 2007

GVY: Gayatri kavacham



श्रीगणेशाय नमः

याज्ञवल्क्य उवाच

स्वामिन् सर्वजगन्{}नाथ संशयोऽस्ति महान्मम

चतुःषष्ठिकलानां च पातकानां च तद्वद

मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत्

देहश्च देवतारूपो मन्{}त्ररूपो विशेषतः

ब्रह्मोवाच क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम्


OM अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामाऽथर्वाणि छन्दांसि

परब्रह्मस्वरूपिणी गायत्री देवता

भूः बीजम्

भुवः शक्तिः

स्वः कीलकम्

श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः

OM भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः

OM भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा

OM भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट्

OM भूर्भुवः स्वः धीमहीति कवचाय हुम्

OM भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट्

OM भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् अथ ध्यानम् मुक्{}ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै\-र्युक्{}तामिन्दुनिबद्धरत्{}नमुकुटां तत्त्वार्थवर्णात्मिकाम् गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणंशंख, चक्रमथारविन्दुयुगलं हस्तैर्वहन्तीं भजे

OM गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ब्रह्मविद्या तु मे पश्चादुत्तरे मां सरस्वती

1

पावकीं च दिशं रक्षेत्पावकोज्ज्वलशालिनी यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी

2

पावमानीं दिशं रक्षेत्पवमानविलासिनी दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी

3

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा एवं दश दिशो रक्षेत्सर्वतो भुवनेश्वरी

4

तत्पदं पातु मे पादौ जंघे मे सवितुः पदम् वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च

5

देवस्य मे तु हृदयं धीमहीति गलं तथा धियो मे पातु जिह्वायां यः पदं पातु लोचने

6

ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् तद्वर्णः पातु मूर्द्धानं सकारः पातु भालकम्

7

चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः नासापुटे वकारो मे रेकारस्तु कपोलयोः

8

णिकारस्त्वधरोष्ठे च यंकारस्त्वधरोष्ठके आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा

9

देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः स्यकारो दक्षिणं हस्तं धीकारो वामहस्तके

10

मकारो हृदयं रक्षेद्धिकारो जठरं तथा धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम्

11

गुह्यं रक्षतु योकार ऊरु मे नः पदाक्षरम् प्रकारो जानुनी रक्षेच्चोकारो जंघदेशयोः

12

दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा

13

सर्वतः सर्वदा पातु आपोज्योतीति षोडशी इदं तु कवचं दिव्यं बाधाशतविनाशकम्

14

चतुःषष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् जपारम्भे च हृदयं जपान्ते कवचं पठेत्

15

स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति

16

इति श्रीमद्वसिष्ठसंहितायां गायत्रीकवचं सम्पूर्णम्






GVY: KalikaKavachan

श्रीगणेशाय नमः
कैलासशिखरासीनं देवदेवं जगद्गुरुम्
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम्
1
पार्वत्युवाचभगवन् देवदेवेश देवानां भोगद प्रभो प्रब्रूहि मे महादेव गोप्यं चेद्यदि हे प्रभो
2
शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् परमैश्वर्यमतुलं लभेद्येन हि तद्वद
3
भैरव उवाचवक्ष्यामि ते महादेवि सर्वधर्मविदां वरे अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम्
4
विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम् सर्वारिष्टप्रशमनं सर्वाभद्रविनाशनम्
5
सुखदं भोगदं चैव वशीकरणमुत्तमम् शत्रुसंघाः क्षयं यान्ति भवन्ति व्याधिपीडिअताः
6
दुःखिनो ज्वरिणश्चैव स्वाभीष्टद्रोहिणस्तथा भोगमोक्षप्रदं चैव कालिकाकवचं पठेत्
7
OM अस्य श्रीकालिकाकवचस्य भैरव ऋषिः अनुष्टुप् छन्दः श्रीकालिका देवता शत्रुसंहारार्थ जपे विनियोगः ध्यानमों ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम्
8
नीलोत्पलदलश्यामां शत्रुसंघविदारिणीम् नरमुण्डं तथा खड्गं कमलं च वरं तथा
9
निर्भयां रक्{}तवदनां दंष्ट्रालीघोररूपिणीम् साट्टहासाननां देवीं सर्वदां च दिगम्बरीम्
10
शवासनस्थितां कालीं मुण्डमालाविभूषिताम् इति ध्यात्वा महाकालीं ततस्तु कवचं पठेत्
11
OM कालिका घोररूपा सर्वकामप्रदा शुभा सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे
12
OM ह्रीं ह्रींरूपिणीं चैव ह्रां ह्रीं ह्रांरूपिणीं तथा ह्रां ह्रीं क्षों क्षौंस्वरूपा सा सदा शत्रून्विदारयेत्
13
श्रीं\-ह्रीं ऐंरूपिणी देवी भवबन्धविमोचनी हुंरूपिणी महाकाली रक्षास्मान् देवि सर्वदा
14
यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम्
15
ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका कौमार्यैन्द्री च चामुण्डा खादन्तु मम विद्विषः
16
सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा
17
ह्रीं ह्रीं ह्रीं कालिके घोरे दंष्ट्रेव रुधिरप्रिये रुधिरापूर्णवक्{}त्रे च रुधिरेणावृतस्तनि
18
मम शत्रून् खादय खादय हिंस हिंस मारय मारय भिन्धि भिन्धिछिन्धि छिन्धि उच्चाटय उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा ह्रां ह्रीं कालिकायै मदीयशत्रून् समर्पयामि स्वाहा OM जय जय किरि किरि किटि किटि कट कट मर्द मर्द मोहय मोहयहर हर मम रिपून ध्वंस ध्वंस भक्षय भक्षय त्रोटय त्रोटय यातुधानान्चामुण्डे सर्वजनान् राज्ञो राजपुरुषान् स्त्रियो मम वश्यान् कुरु कुरुतनु तनु धान्यं धनं मेऽश्वान् गजान् रत्{}नानि दिव्यकामिनीः पुत्रान्राजश्रियं देहि यच्छ क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः
19
वैरिणः प्रलयं यान्ति व्याधिता या भवन्ति हि बलहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा
20
सहस्रपठनात्सिद्धिः कवचस्य भवेत्तदा तत्कार्याणि च सिध्यन्ति यथा शङ्करभाषितम्
21
श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्{}नतः पादोदकेन पिष्ट्वा तल्लिखेल्लोहशलाकया
22
भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत्
23
शत्रोः प्राणप्रियष्ठां तु कुर्यान्मन्त्रेण मन्त्रवित् हन्यादस्त्रं प्रहारेण शत्रो गच्छ यमक्षयम्
24
ज्वलदङ्गारतापेन भवन्ति ज्वरिता भृशम् प्रोञ्छनैर्वामपादेन दरिद्रो भवति ध्रुवम्
25
वैरिनाशकरं प्रोक्{}तं कवचं वश्यकारकम् परमैश्वर्यदं चैव पुत्रपौत्रादिवृद्धिदम्
26
प्रभातसमये चैव पूजाकाले च यत्{}नतः सायङ्काले तथा पाठात्सर्वसिद्धिर्भवेद्{}ध्रुवम्
27
शत्रुरुच्चाटनं याति देशाद्वा विच्युतो भवेत् पश्चात्किङ्करतामेति सत्यं सत्यं न संशयः
28
शत्रुनाशकरे देवि सर्वसम्पत्करे शुभे सर्वदेवस्तुते देवि कालिके! त्वां नमाम्यहम्
29
इति श्रीरुद्रयामले कालिकाकल्पे कालिकाकवचं सम्पूर्णम्



GVY: टाराकवचम्

श्रीगणेशाय नमः
ईश्वर उवाच
कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी
दिव्यं हि कवचं तस्याः श्रृणुष्व सर्वकामदम्
1
अस्य ताराकवचस्य अक्षोभ्य ऋषिः \, त्रिष्टुप् छन्दः \,भगवती तारा देवता \, सर्वमन्त्रसिद्धिसमृद्धये जपे विनियोगः प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी ललाटे पातु ह्रींकारो बीजरूपा महेश्वरी
2
स्त्रींकारो वदने नित्यं लज्जारूपा महेश्वरी हूँकारः पातु हृदये भवानीरूपशक्तिधृक्
3
फट्{}कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा खर्वा मां पातु देवेशी गण्डयुग्मे भयापहा
4
निम्नोदरी सदा स्कन्धयुग्मे पातु महेश्वरी व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया
5
पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी रक्तवर्तुलनेत्रा च कटिदेशे सदाऽवतु
6
ललजिह्वा सदा पातु नाभौ मां भुवनेश्वरी करालास्या सदा पातु लिङ्गे देवी हरप्रिया
7
पिङ्गोग्रैकजटा पातु जङ्घायां विघ्ननाशिनी प्रेतखर्परभृद्देवी जानुचक्रे महेश्वरी
8
नीलवर्णा सदा पातु जानुनी सर्वदा मम नागकुण्डलधर्त्री च पातु पादयुगे ततः 9
नागहारधरा देवी सर्वाङ्गं पातु सर्वदा नागकङ्कधरा देवी पातु प्रान्तरदेशतः
10
चतुर्भुजा सदा पातु गमने शत्रुनाशिनी खड्गहस्ता महादेवी श्रवणे पातु सर्वदा
11
नीलाम्बरधरा देवी पातु मां विघ्ननाशिनी कर्त्रिहस्ता सदा पातु विवादे शत्रुमध्यतः
12
ब्रह्मरूपधरा देवी सङ्ग्रामे पातु सर्वदा नागकङ्कणधर्त्री च भोजने पातु सर्वदा
13
शवकर्णा महादेवी शयने पातु सर्वदा वीरासनधरा देवी निद्रायां पातु सर्वदा 14
धनुर्बाणधरा देवी पातु मां विघ्नसङ्कुले नागाञ्चितकटी पातु देवी मां सर्वकर्मसु
15
छिन्नमुण्डधरा देवी कानने पातु सर्वदा चितामध्यस्थिता देवी मारणे पातु सर्वदा
16
द्वीपिचर्मधरा देवी पुत्रदारधनादिषु अलङ्कारान्विता देवी पातु मां हरवल्लभा
17
रक्ष रक्ष नदीकुञ्जे हूं हूं फट् सुसमन्विते बीजरूपा महादेवी पर्वते पातु सर्वदा
18
मणिभृद्वज्रिणी देवी महाप्रतिसरे तथा रक्ष रक्ष सदा हूं हूं OM ह्रीं स्वाहा महेश्वरी
19
पुष्पकेतुरजार्हेति कानने पातु सर्वदा OM ह्रीं वज्रपुष्पं हुं फट् प्रान्तरे सर्वकामदा
20
OM पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी हूं स्वाहा शक्तिसंयुक्ता दारान् रक्षतु सर्वदा
21
OM AM हूं स्वाहा महेशानी पातु द्यूते हरप्रिया OM ह्रीं सर्वविघ्नोत्सारिणी देवी विघ्नान्मां सदाऽवतु
22
OM पवित्रवज्रभूमे हुंफट्{}स्वाहा समन्विता पूरिका पातु मां देवी सर्वविघ्नविनाशिनी
23
OM AH सुरेखे वज्ररेखे हुंफट्{}स्वाहासमन्विता पाताले पातु सा देवी लाकिनी नामसंज्ञिका
24
ह्रींकारी पातु मां पूर्वे शक्तिरूपा महेश्वरी स्त्रींकारी पातु देवेशी वधूरूपा महेश्वरी
25
हूंस्वरूपा महादेवी पातु मां क्रोधरूपिणी फट्{}स्वरूपा महामाया उत्तरे पातु सर्वदा
26
पश्चिमे पातु मां देवी फट्{}स्वरूपा हरप्रिया मध्ये मां पातु देवेशी हूंस्वरूपा नगात्मजा
27
नीलवर्णा सदा पातु सर्वतो वाग्भवा सदा भवानी पातु भवने सर्वैश्वर्यप्रदायिनी
28
विद्यादानरता देवी वक्त्रे नीलसरस्वती शास्त्रे वादे च सङ्ग्रामे जले च विषमे गिरौ
29
भीमरूपा सदा पातु श्मशाने भयनाशिनी भूतप्रेतालये घोरे दुर्गमा श्रीघनाऽवतु
30
पातु नित्यं महेशानी सर्वत्र शिवदूतिका कवचस्य माहात्म्यं नाहं वर्षशतैरपि
31
शक्नोमि गदितुं देवि भवेत्तस्य फलं च यत् पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा
32
न विद्यते भयं तस्य नृपपूज्यो भवेच्च सः शुचिर्भूत्वाऽशुचिर्वापि कवचं सर्वकामदम्
33
प्रपठन् वा स्मरन्मर्त्यो दुःखशोकविवर्जितः सर्वशास्त्रे महेशानि कविराड् भवति ध्रुवम्
34
सर्ववागीश्वरो मर्त्यो लोकवश्यो धनेश्वरः रणे द्यूते विवादे च जयस्तत्र भवेद् ध्रुवम्
35
पुत्रपौतान्वितो मर्त्यो विलासी सर्वयोषिताम् शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा
36
गर्वी खर्वी भवत्येव वादी स्खलति दर्शनात् मृत्युश्च वश्यतां याति दासास्तस्यावनीभुजः
37
प्रसङ्गात्कथितं सर्वं कवचं सर्वकामदम् प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहणे क्षमः
38
आनन्दवृन्दसिन्धूनामधिपः कविराड् भवेत् सर्ववागिश्वरो मर्त्यो लोकवश्यः सदा सुखी
39
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् तत्रापि कवचं देवि दुर्लभं भुवनत्रये
40
गुरुर्देवो हरः साक्षात्तत्पत्नी तु हरप्रिया अभेदेन भजेद्यस्तु तस्य सिद्धिदूरतः
41
मन्त्राचारा महेशानि कथिताः पूर्ववत्प्रिये नाभौ ज्योतिस्तथा रक्तं हृदयोपरि चिन्तयेत्
42
ऐश्वर्यं सुकवित्वं च महावागिश्वरो नृपः नित्यं तस्य महेशानि महिलासङ्गमं चरेत्
43
पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा
44
ब्रह्मा विष्णुश्च रुद्रश्च ये देवासुरमानुषाः तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते
45
स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम्
46
विघ्नात्मकाश्च ये देवाः स्वर्गे मर्त्ये रसातले प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम्
47
इति ते कथितं देवि मया सम्यक्प्रकीर्तितम् भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम्
48
आसाद्याद्यगुरुं प्रसाद्य य इदं कल्पद्रुमालम्बनंमोहेनापि मदेन चापि रहितो जाड्येन वा युज्यते सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तकेमित्रं तस्य नृपाश्च देवि विपदो नश्यन्ति तस्याशु च
49
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद् ध्रुवम्
50
इदं कवचमज्ञात्वा तारां यो भजते नरः अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः
51
लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते
52
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः
53
अष्टम्यां मङ्गलदिने चतुर्द्दश्यामथापि वा सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः
54
मघायां श्रवणे वापि रेवत्यां वा विशेषतः सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे
55
मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवेत्
56
श्मशाने प्रान्तरे वापि शून्यागारे विशेषतः निशायां वा लिखेन्मन्त्रं तस्य सिद्धिरचञ्चला
57
भूर्जपत्रे लिखेन्मन्त्रं गुरुणा च महेश्वरि ध्यानधारणयोगेन धारयेद्यस्तु भक्तितः
58
अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा
59
इति श्रीरुद्रयामले तन्त्रे उग्रताराकवचं सम्पूर्णम्






GVY: bhuvaneshvariikavacham .

bhuvaneshvariikavacham .

श्रीगणेशाय नमः
देव्युवाच
देवेश भुवनेश्वर्या या या विद्याः प्रकाशिताः
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम्
1
त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् कथयस्व महादेव मम प्रीतिकरं परम्
2I
श्वर उवाच श्रृणु पार्वति वक्ष्यामि सावधानावधारय त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम्
3
सिद्धविद्यामयं देवि सर्वैश्वर्यसमन्वितम् पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत्
4
OM अस्य श्रीभुवनेश्वरीत्रैलोक्यमङ्गलकवचस्य शिव ऋषिः \,
विराट् छन्दः \,
जगद्धात्री भुवनेश्वरी देवता \,
धर्मार्थकाममोक्षार्थे जपे विनियोगः
ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम्
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम्
1
श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी वामकर्णं सदा पातु ऐं घ्राणं पातु मे सदा
2
ह्रीं पातु वदनं देवि ऐं पातु रसनां मम वाक्पुटा च त्रिवर्णात्मा कण्ठं पातु परात्मिका
3
श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा क्लीं करौ त्रिपुटा पातु त्रिपुरैश्वर्यदायिनी
4
OM पातु हृदयं ह्रीं मे मध्यदेशं सदावतु क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी
5
सर्वबीजप्रदा पृष्ठं पातु सर्ववशङ्करी ह्रीं पातु गुह्यदेशं मे नमोभगवती कटिम्
6
माहेश्वरी सदा पातु शङ्खिनी जानुयुग्मकम् अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम्
7
सप्तदशाक्षरा पायादन्नपूर्णाखिलं वपुः तारं माया रमाकामः षोडशार्णा ततः परम्
8
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा तारं दुर्गे युगं रक्षिणी स्वाहेति दशाक्षरा
9
जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा मायाबीजादिका चैषा दशार्णा च ततः परा
10
उत्तप्तकाञ्चनाभासा जयदुर्गाऽऽननेऽवतु तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा
11
शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु महिषामर्द्दिनी स्वाहा वसुवर्णात्मिका परा
12
नैऋत्यां सर्वदा पातु महिषासुरनाशिनी माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता
13
पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु पाशाङ्कुशपुटा मायो स्वाहा हि परमेश्वरि
14
त्रयोदशार्णा ताराद्या अश्वारुढाऽनलेऽवतु सरस्वति पञ्चस्वरे नित्यक्लिन्ने मदद्रवे
15
स्वाहा वस्वक्षरा विद्या उत्तरे मां सदाऽवतु तारं माया च कवचं खे रक्षेत्सततं वधूः
16
हूँ क्षें ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम्
17
ऐं क्लीं सौः सततं बाला मूर्द्धदेशे ततोऽवतु बिन्द्वन्ता भैरवी बाला हस्तौ मां च सदाऽवतु
18
इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् सारात्सारतरं पुण्यं महाविद्यौघविग्रहम्
19
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः इन्द्राद्याः सकला देवा धारणात्पठनाद्यतः
20
सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः पुष्पाञ्जल्यष्टकं दद्यान्मूलेनैव पृथक् पृथक्
21
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् प्रीतिमन्योऽन्यतः कृत्वा कमला निश्चला गृहे
22
वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम्
23
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत्
24
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा बहुपुत्रवती भूयाद्वन्ध्यापि लभते सुतम्
25
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् एतत्कवचमज्ञात्वा यो भजेद्भुवनेश्वरीम् दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात्
26
इति श्रीरुद्रयामले तन्त्रे देवीश्वर संवादेत्रैलोक्यमङ्गलं नाम भुवनेश्वरीकवचं सम्पूर्णम्





GVY: भैरवीकवचम्.

श्रीगणेशाय नमः
श्रीदेव्युवाच
भैरव्याः सकला विद्याः श्रुताश्चाधिगता मया
साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम्
1
त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारणम् त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति
2
ईश्वर उवाच श्रुणु पार्वति वक्ष्यामि सुन्दरि प्राणवल्लभे त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारकम्
3
पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत् जघान सकलान्दैत्यान् यधृत्वा मधुसूदनः
4
ब्रह्मा सृष्टिं वितनुते यधृत्वाभीष्टदायकम् धनाधिपः कुबेरोऽपि वासवस्त्रिदशेश्वरः
5
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः न देयं परशिष्येभ्योऽसाधकेभ्यः कदाचन
6
पुत्रेभ्यः किमथान्येभ्यो दद्याच्चेन्मृत्युमाप्नुयात् ऋषिस्तु कवचस्यास्य दक्षिणामूर्तिरेव च
7
विराट् छन्दो जगद्धात्री देवता बालभैरवी धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः
8
अधरो बिन्दुमानाद्यः कामः शक्तिशशीयुतः भृगुर्मनुस्वरयुतः सर्गो बीजत्रयात्मकः
9
बालैषा मे शिरः पातु बिन्दुनादयुतापि सा भालं पातु कुमारीशा सर्गहीना कुमारिका
10
दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु कामबीजं सदा पातु घ्राणयुग्मं परावतु
11
सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा हस्रैं कण्ठं हसकलरी स्कन्धौ पातु हस्रौ भुजौ
12
पञ्चमी भैरवी पातु करौ हसैं सदावतु हृदयं हसकलीं वक्षः पातु हसौ स्तनौ मम
13
पातु सा भैरवी देवी चैतन्यरूपिणी मम हस्रैं पातु सदा पार्श्वयुग्मं हसकलरीं सदा
14
कुक्षिं पातु हसौर्मध्ये भैरवी भुवि दुर्लभा ऐंईंओंवं मध्यदेशं बीजविद्या सदावतु
15
हस्रैं पृष्ठं सदा पातु नाभिं हसकलह्रीं सदा पातु हसौं करौ पातु षट्कूटा भैरवी मम
16
सहस्रैं सक्थिनी पातु सहसकलरीं सदावतु गुह्यदेशं हस्रौ पातु जनुनी भैरवी मम
17
सम्पत्प्रदा सदा पातु हैं जङ्घे हसक्लीं पदौ पातु हंसौः सर्वदेहं भैरवी सर्वदावतु
18
हसैं मामवतु प्राच्यां हरक्लीं पावकेऽवतु हसौं मे दक्षिणे पातु भैरवी चक्रसंस्थिता
19
ह्रीं क्लीं ल्वें मां सदा पातु निऋत्यां चक्रभैरवी क्रीं क्रीं क्रीं पातु वायव्ये हूँ हूँ पातु सदोत्तरे
20
ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकावतु ऊर्ध्वं प्रागुक्तबीजानि रक्षन्तु मामधःस्थले
21
दिग्विदिक्षु स्वाहा पातु कालिका खड्गधारिणी OM ह्रीं स्त्रीं हूँ फट् सा तारा सर्वत्र मां सदावतु
22
सङ्ग्रामे कानने दुर्गे तोये तरङ्गदुस्तरे खड्गकर्त्रिधरा सोग्रा सदा मां परिरक्षतु
23
इति ते कथितं देवि सारात्सारतरं महत् त्रैलोक्यविजयं नाम कवचं परमाद्भुतम्
24
यः पठेत्प्रयतो भूत्वा पूजायाः फलमाप्नुयात् स्पर्धामूद्धूय भवने लक्ष्मीर्वाणी वसेत्ततः
25
यः शत्रुभीतो रणकातरो वा भीतो वने वा सलिलालये वा वादे सभायां प्रतिवादिनो वा रक्षःप्रकोपाद् ग्रहसकुलाद्वा
26
प्रचण्डदण्डाक्षमनाच्च भीतो गुरोः प्रकोपादपि कृच्छ्रसाध्यात् अभ्यर्च्य देवीं प्रपठेत्रिसन्ध्यं स स्यान्महेशप्रतिमो जयी च
27
त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम् विलिख्य भूर्जगुटिकां स्वर्णस्थां धारयेद्यदि
28
कण्ठे वा दक्षिणे बाहौ त्रैलोक्यविजयी भवेत् तद्गात्रं प्राप्य शस्त्राणि भवन्ति कुसुमानि च
29
लक्ष्मीः सरस्वती तस्य निवसेद्भवने मुखे एतत्कवचमज्ञात्वा यो जपेद्भैरवीं पराम् बालां वा प्रजपेद्विद्वान्दरिद्रो मृत्युमाप्नुयात्
30





GVY: ष्रीविद्याकवचम्

श्रीविद्याकवचम् श्रीविद्याकवचम्
श्रीगणेशाय नमः देव्युवाच देवदेव महादेव भक्तानां प्रीतिवर्धनम् सूचितं यन्महादेव्याः कवचं कथयस्व मे
1
महादेव उवाच श्रुणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम् न प्रकाश्यं परं गुह्यं साधकाभीष्टसिद्धिदम्
2
कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्ययः छन्दः पङ्क्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी
3
धर्मार्थकाममोक्षाणां विनियोगस्तु साधने वाग्भवः कामराजश्च शक्तिर्बीजं सुरेश्वरि
4
ऐं वाग्भवः पातु शीर्षे मां क्लीं कामराजस्तथा हृदि सौः शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः
5
ऐं श्रीं सौः वदने पातु बाला मां सर्वसिद्धये ह्सौं हसकलह्रीं ह्सौः पातु भैरवी कण्ठदेशतः
6
सुन्दरी नाभिदेशे च शीर्षे कामकला सदा भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी 7
ललाटे सुभगा पातु भगा मां कण्ठदेशतः भगोदया च हृदये उदरे भगसर्पिणी
8
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा गुह्ये पातु महादेवी राजराजेश्वरी शिवा 9
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी 10
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा पश्चिमे पातु वाराही उत्तरे तु महेश्वरी
11
आग्नेयां पातु कौमारी महालक्ष्मीस्तु नैरृते वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके
12
जले पातु महामाया पृथिव्यां सर्वमङ्गला आकाशे पातु वरदा सर्वत्र भुवनेश्वरी
13
इदं तु कवचं देव्या देवानामपि दुर्लभम् पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः
14
नाधयो व्याधयस्तस्य न भयं च क्वचिद्भवेत् न च मारी भयं तस्य पातकानां भयं तथा
15
न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम्
16
इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत्सदा स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्रघातनम्
17
इति श्रीसिद्धयामले श्रीविद्याकवचं सम्पूर्णम्




GVY: बगलामुखीवर्णकवच.

बगलामुखीवर्णकवच . बगलामुखीवर्णकवच
श्रीगणेशाय नमः
अस्यश्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः \,अनुष्टुप् छन्दः \, श्रीबगलामुखीदेवता \,
OM बीजं \, ह्लीं शक्तिः \, स्वाहा कीलकं \,
बगलाप्रसादसिद्ध्यर्थे जपे विनियोगः
अथ ध्यानम् जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम्
गदाभि घातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि
प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु बकारो भ्रूयुगं पातु गकारः पातु लोचने
1
लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् खीकारं पातु मे तालु सकारं चिबुकं तथा
2
वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः बाहू ष्टकारकः पातु करौ पातु नकारकः
3
स्तनौ वकारकः पातु चकारो हृदयं मम मकारः पातु मे नाभौ खकारो जठरं मम
4
कुक्षिं पकारकः पातु दकारः पातु मे कटिम् स्तकारो जघनं पातु भकारः पातु मे गुदं
5
गुह्यं यकारकः पातु जकारोऽवतु जानुनी उरू ह्वकारकः पातु गुल्फौ पातु ककारकः
6
पादौ लकारकः पातु यकारो स्छिति सर्वदा बुकारः पातु रोमाणि धिकाररस्तु त्वचं तथा
7
विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा प्राच्यां शकारकः पातु दक्षिणाशां यकारकः
8
वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु
9
ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु इतिते कथितं देवि दिव्यमङ्घपञ्जरम्
10
आयुरारोग्य सिद्ध्यर्थं महदैश्वर्यदायकम् लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत्
11
देवासुरपिशाचेभ्यो भयं तस्य नहि क्वचित् कर्मणेन सन्द्दर्शो त्रिषुलोकेशु सिद्ध्यते
12
महाभये राजे तु शतवारं पठेद्यहम् गृहे रणे विवादे च सर्वापत्ति विमुच्यते
13
एतत्कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते न तस्य सिध्यते मन्त्रः कल्पकोटिशतैरपि
14
इति श्री ईश्वरपार्वतिसंवादे बगलावर्णकवचं संपूर्णम्